Original

भरद्वाज उवाच ।एते ते धातवः पञ्च ब्रह्मा यानसृजत्पुरा ।आवृता यैरिमे लोका महाभूताभिसंज्ञितैः ॥ १ ॥

Segmented

भरद्वाज उवाच एते ते धातवः पञ्च ब्रह्मा यान् असृजत् पुरा आवृता यैः इमे लोका महाभूत-अभिसंज्ञितैः

Analysis

Word Lemma Parse
भरद्वाज भरद्वाज pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
एते एतद् pos=n,g=m,c=1,n=p
ते तद् pos=n,g=m,c=1,n=p
धातवः धातु pos=n,g=m,c=1,n=p
पञ्च पञ्चन् pos=n,g=m,c=1,n=p
ब्रह्मा ब्रह्मन् pos=n,g=m,c=1,n=s
यान् यद् pos=n,g=m,c=2,n=p
असृजत् सृज् pos=v,p=3,n=s,l=lan
पुरा पुरा pos=i
आवृता आवृ pos=va,g=m,c=1,n=p,f=part
यैः यद् pos=n,g=m,c=3,n=p
इमे इदम् pos=n,g=m,c=1,n=p
लोका लोक pos=n,g=m,c=1,n=p
महाभूत महाभूत pos=n,comp=y
अभिसंज्ञितैः अभिसंज्ञित pos=a,g=m,c=3,n=p