Original

तेषां धर्ममयी वाणी सर्वेषां श्रोत्रमागमत् ।दिव्या सरस्वती तत्र संबभूव नभस्तलात् ॥ ८ ॥

Segmented

तेषाम् धर्म-मयी वाणी सर्वेषाम् श्रोत्रम् आगमत् दिव्या सरस्वती तत्र संबभूव नभस्तलात्

Analysis

Word Lemma Parse
तेषाम् तद् pos=n,g=m,c=6,n=p
धर्म धर्म pos=n,comp=y
मयी मय pos=a,g=f,c=1,n=s
वाणी वाणी pos=n,g=f,c=1,n=s
सर्वेषाम् सर्व pos=n,g=m,c=6,n=p
श्रोत्रम् श्रोत्र pos=n,g=n,c=2,n=s
आगमत् आगम् pos=v,p=3,n=s,l=lun
दिव्या दिव्य pos=a,g=f,c=1,n=s
सरस्वती सरस्वती pos=n,g=f,c=1,n=s
तत्र तत्र pos=i
संबभूव सम्भू pos=v,p=3,n=s,l=lit
नभस्तलात् नभस्तल pos=n,g=n,c=5,n=s