Original

तेऽतिष्ठन्ध्यानमालम्ब्य मौनमास्थाय निश्चलाः ।त्यक्ताहाराः पवनपा दिव्यं वर्षशतं द्विजाः ॥ ७ ॥

Segmented

ते ऽतिष्ठन् ध्यानम् आलम्ब्य मौनम् आस्थाय निश्चलाः त्यक्त-आहाराः पवनपा वर्ष-शतम् वर्षशतम्

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
ऽतिष्ठन् स्था pos=v,p=3,n=p,l=lan
ध्यानम् ध्यान pos=n,g=n,c=2,n=s
आलम्ब्य आलम्ब् pos=vi
मौनम् मौन pos=n,g=n,c=2,n=s
आस्थाय आस्था pos=vi
निश्चलाः निश्चल pos=a,g=m,c=1,n=p
त्यक्त त्यज् pos=va,comp=y,f=part
आहाराः आहार pos=n,g=m,c=1,n=p
पवनपा दिव्य pos=a,g=n,c=2,n=s
वर्ष वर्ष pos=n,comp=y
शतम् शत pos=n,g=n,c=2,n=s
वर्षशतम् द्विज pos=n,g=m,c=1,n=p