Original

भरद्वाज उवाच ।कथं सलिलमुत्पन्नं कथं चैवाग्निमारुतौ ।कथं च मेदिनी सृष्टेत्यत्र मे संशयो महान् ॥ ५ ॥

Segmented

भरद्वाज उवाच कथम् सलिलम् उत्पन्नम् कथम् च एव अग्नि-मारुतौ कथम् च मेदिनी सृष्टा इति अत्र मे संशयो महान्

Analysis

Word Lemma Parse
भरद्वाज भरद्वाज pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
कथम् कथम् pos=i
सलिलम् सलिल pos=n,g=n,c=1,n=s
उत्पन्नम् उत्पद् pos=va,g=n,c=1,n=s,f=part
कथम् कथम् pos=i
pos=i
एव एव pos=i
अग्नि अग्नि pos=n,comp=y
मारुतौ मारुत pos=n,g=m,c=1,n=d
कथम् कथम् pos=i
pos=i
मेदिनी मेदिनी pos=n,g=f,c=1,n=s
सृष्टा सृज् pos=va,g=f,c=1,n=s,f=part
इति इति pos=i
अत्र अत्र pos=i
मे मद् pos=n,g=,c=6,n=s
संशयो संशय pos=n,g=m,c=1,n=s
महान् महत् pos=a,g=m,c=1,n=s