Original

पृथिवी पर्वता मेघा मूर्तिमन्तश्च ये परे ।सर्वं तद्वारुणं ज्ञेयमापस्तस्तम्भिरे पुनः ॥ ४ ॥

Segmented

पृथिवी पर्वता मेघा मूर्तिमत् च ये परे सर्वम् तद् वारुणम् ज्ञेयम् आपस् तस्तम्भिरे पुनः

Analysis

Word Lemma Parse
पृथिवी पृथिवी pos=n,g=f,c=1,n=s
पर्वता पर्वत pos=n,g=m,c=1,n=p
मेघा मेघ pos=n,g=m,c=1,n=p
मूर्तिमत् मूर्तिमत् pos=a,g=m,c=1,n=p
pos=i
ये यद् pos=n,g=m,c=1,n=p
परे पर pos=n,g=m,c=1,n=p
सर्वम् सर्व pos=n,g=n,c=1,n=s
तद् तद् pos=n,g=n,c=1,n=s
वारुणम् वारुण pos=a,g=n,c=1,n=s
ज्ञेयम् ज्ञा pos=va,g=n,c=1,n=s,f=krtya
आपस् अप् pos=n,g=m,c=1,n=p
तस्तम्भिरे स्तम्भ् pos=v,p=3,n=p,l=lit
पुनः पुनर् pos=i