Original

यत्प्राणाः सर्वभूतानां वर्धन्ते येन च प्रजाः ।परित्यक्ताश्च नश्यन्ति तेनेदं सर्वमावृतम् ॥ ३ ॥

Segmented

यत् प्राणाः सर्व-भूतानाम् वर्धन्ते येन च प्रजाः परित्यज् च नश्यन्ति तेन इदम् सर्वम् आवृतम्

Analysis

Word Lemma Parse
यत् यत् pos=i
प्राणाः प्राण pos=n,g=m,c=1,n=p
सर्व सर्व pos=n,comp=y
भूतानाम् भूत pos=n,g=n,c=6,n=p
वर्धन्ते वृध् pos=v,p=3,n=p,l=lat
येन यद् pos=n,g=n,c=3,n=s
pos=i
प्रजाः प्रजा pos=n,g=f,c=1,n=p
परित्यज् परित्यज् pos=va,g=f,c=1,n=p,f=part
pos=i
नश्यन्ति नश् pos=v,p=3,n=p,l=lat
तेन तद् pos=n,g=n,c=3,n=s
इदम् इदम् pos=n,g=n,c=1,n=s
सर्वम् सर्व pos=n,g=n,c=1,n=s
आवृतम् आवृ pos=va,g=n,c=1,n=s,f=part