Original

भृगुरुवाच ।प्रजाविसर्गं विविधं मानसो मनसासृजत् ।संधुक्षणार्थं भूतानां सृष्टं प्रथमतो जलम् ॥ २ ॥

Segmented

भृगुः उवाच प्रजा-विसर्गम् विविधम् मानसो मनसा सृजत् संधुक्षण-अर्थम् भूतानाम् सृष्टम् प्रथमतो जलम्

Analysis

Word Lemma Parse
भृगुः भृगु pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
प्रजा प्रजा pos=n,comp=y
विसर्गम् विसर्ग pos=n,g=m,c=2,n=s
विविधम् विविध pos=a,g=n,c=2,n=s
मानसो मानस pos=a,g=m,c=1,n=s
मनसा मनस् pos=n,g=n,c=3,n=s
सृजत् सृज् pos=v,p=3,n=s,l=lan
संधुक्षण संधुक्षण pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
भूतानाम् भूत pos=n,g=n,c=6,n=p
सृष्टम् सृज् pos=va,g=n,c=1,n=s,f=part
प्रथमतो प्रथमतस् pos=i
जलम् जल pos=n,g=n,c=1,n=s