Original

रसानां सर्वगन्धानां स्नेहानां प्राणिनां तथा ।भूमिर्योनिरिह ज्ञेया यस्यां सर्वं प्रसूयते ॥ १७ ॥

Segmented

रसानाम् सर्व-गन्धानाम् स्नेहानाम् प्राणिनाम् तथा भूमिः योनिः इह ज्ञेया यस्याम् सर्वम् प्रसूयते

Analysis

Word Lemma Parse
रसानाम् रस pos=n,g=m,c=6,n=p
सर्व सर्व pos=n,comp=y
गन्धानाम् गन्ध pos=n,g=m,c=6,n=p
स्नेहानाम् स्नेह pos=n,g=m,c=6,n=p
प्राणिनाम् प्राणिन् pos=n,g=m,c=6,n=p
तथा तथा pos=i
भूमिः भूमि pos=n,g=f,c=1,n=s
योनिः योनि pos=n,g=f,c=1,n=s
इह इह pos=i
ज्ञेया ज्ञा pos=va,g=f,c=1,n=s,f=krtya
यस्याम् यद् pos=n,g=f,c=7,n=s
सर्वम् सर्व pos=n,g=n,c=1,n=s
प्रसूयते प्रसू pos=v,p=3,n=s,l=lat