Original

तस्याकाशे निपतितः स्नेहस्तिष्ठति योऽपरः ।स संघातत्वमापन्नो भूमित्वमुपगच्छति ॥ १६ ॥

Segmented

तस्य आकाशे निपतितः स्नेहः तिष्ठति यो ऽपरः स संघात-त्वम् आपन्नो भूमि-त्वम् उपगच्छति

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
आकाशे आकाश pos=n,g=n,c=7,n=s
निपतितः निपत् pos=va,g=m,c=1,n=s,f=part
स्नेहः स्नेह pos=n,g=m,c=1,n=s
तिष्ठति स्था pos=v,p=3,n=s,l=lat
यो यद् pos=n,g=m,c=1,n=s
ऽपरः अपर pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
संघात संघात pos=n,comp=y
त्वम् त्व pos=n,g=n,c=2,n=s
आपन्नो आपद् pos=va,g=m,c=1,n=s,f=part
भूमि भूमि pos=n,comp=y
त्वम् त्व pos=n,g=n,c=2,n=s
उपगच्छति उपगम् pos=v,p=3,n=s,l=lat