Original

अग्निः पवनसंयुक्तः खात्समुत्पतते जलम् ।सोऽग्निर्मारुतसंयोगाद्घनत्वमुपपद्यते ॥ १५ ॥

Segmented

अग्निः पवन-संयुक्तः खात् समुत्पतते जलम् सो ऽग्निः मारुत-संयोगात् घन-त्वम् उपपद्यते

Analysis

Word Lemma Parse
अग्निः अग्नि pos=n,g=m,c=1,n=s
पवन पवन pos=n,comp=y
संयुक्तः संयुज् pos=va,g=m,c=1,n=s,f=part
खात् pos=n,g=n,c=5,n=s
समुत्पतते समुत्पत् pos=v,p=3,n=s,l=lat
जलम् जल pos=n,g=n,c=2,n=s
सो तद् pos=n,g=m,c=1,n=s
ऽग्निः अग्नि pos=n,g=m,c=1,n=s
मारुत मारुत pos=n,comp=y
संयोगात् संयोग pos=n,g=m,c=5,n=s
घन घन pos=a,comp=y
त्वम् त्व pos=n,g=n,c=2,n=s
उपपद्यते उपपद् pos=v,p=3,n=s,l=lat