Original

तस्मिन्वाय्वम्बुसंघर्षे दीप्ततेजा महाबलः ।प्रादुर्भवत्यूर्ध्वशिखः कृत्वा वितिमिरं नभः ॥ १४ ॥

Segmented

तस्मिन् वायु-अम्बु-संघर्षे दीप्त-तेजाः महा-बलः प्रादुर्भवति ऊर्ध्व-शिखः कृत्वा वितिमिरम् नभः

Analysis

Word Lemma Parse
तस्मिन् तद् pos=n,g=m,c=7,n=s
वायु वायु pos=n,comp=y
अम्बु अम्बु pos=n,comp=y
संघर्षे संघर्ष pos=n,g=m,c=7,n=s
दीप्त दीप् pos=va,comp=y,f=part
तेजाः तेजस् pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
बलः बल pos=n,g=m,c=1,n=s
प्रादुर्भवति प्रादुर्भू pos=v,p=3,n=s,l=lat
ऊर्ध्व ऊर्ध्व pos=a,comp=y
शिखः शिखा pos=n,g=m,c=1,n=s
कृत्वा कृ pos=vi
वितिमिरम् वितिमिर pos=a,g=n,c=2,n=s
नभः नभस् pos=n,g=n,c=2,n=s