Original

स एष चरते वायुरर्णवोत्पीडसंभवः ।आकाशस्थानमासाद्य प्रशान्तिं नाधिगच्छति ॥ १३ ॥

Segmented

स एष चरते वायुः अर्णव-उत्पीड-सम्भवः आकाश-स्थानम् आसाद्य प्रशान्तिम् न अधिगच्छति

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
एष एतद् pos=n,g=m,c=1,n=s
चरते चर् pos=v,p=3,n=s,l=lat
वायुः वायु pos=n,g=m,c=1,n=s
अर्णव अर्णव pos=n,comp=y
उत्पीड उत्पीड pos=n,comp=y
सम्भवः सम्भव pos=n,g=m,c=1,n=s
आकाश आकाश pos=n,comp=y
स्थानम् स्थान pos=n,g=n,c=2,n=s
आसाद्य आसादय् pos=vi
प्रशान्तिम् प्रशान्ति pos=n,g=f,c=2,n=s
pos=i
अधिगच्छति अधिगम् pos=v,p=3,n=s,l=lat