Original

तथा सलिलसंरुद्धे नभसोऽन्ते निरन्तरे ।भित्त्वार्णवतलं वायुः समुत्पतति घोषवान् ॥ १२ ॥

Segmented

तथा सलिल-संरुद्धे नभसो ऽन्ते निरन्तरे भित्त्वा अर्णव-तलम् वायुः समुत्पतति घोषवान्

Analysis

Word Lemma Parse
तथा तथा pos=i
सलिल सलिल pos=n,comp=y
संरुद्धे संरुध् pos=va,g=m,c=7,n=s,f=part
नभसो नभस् pos=n,g=n,c=6,n=s
ऽन्ते अन्त pos=n,g=m,c=7,n=s
निरन्तरे निरन्तर pos=a,g=m,c=7,n=s
भित्त्वा भिद् pos=vi
अर्णव अर्णव pos=n,comp=y
तलम् तल pos=n,g=n,c=2,n=s
वायुः वायु pos=n,g=m,c=1,n=s
समुत्पतति समुत्पत् pos=v,p=3,n=s,l=lat
घोषवान् घोषवत् pos=a,g=m,c=1,n=s