Original

यथा भाजनमच्छिद्रं निःशब्दमिव लक्ष्यते ।तच्चाम्भसा पूर्यमाणं सशब्दं कुरुतेऽनिलः ॥ ११ ॥

Segmented

यथा भाजनम् अच्छिद्रम् निःशब्दम् इव लक्ष्यते तत् च अम्भसा पूर्यमाणम् स शब्दम् कुरुते ऽनिलः

Analysis

Word Lemma Parse
यथा यथा pos=i
भाजनम् भाजन pos=n,g=n,c=1,n=s
अच्छिद्रम् अच्छिद्र pos=a,g=n,c=1,n=s
निःशब्दम् निःशब्द pos=a,g=n,c=1,n=s
इव इव pos=i
लक्ष्यते लक्षय् pos=v,p=3,n=s,l=lat
तत् तद् pos=n,g=n,c=2,n=s
pos=i
अम्भसा अम्भस् pos=n,g=n,c=3,n=s
पूर्यमाणम् पृ pos=va,g=n,c=2,n=s,f=part
pos=i
शब्दम् शब्द pos=n,g=n,c=2,n=s
कुरुते कृ pos=v,p=3,n=s,l=lat
ऽनिलः अनिल pos=n,g=m,c=1,n=s