Original

ततः सलिलमुत्पन्नं तमसीवापरं तमः ।तस्माच्च सलिलोत्पीडादुदतिष्ठत मारुतः ॥ १० ॥

Segmented

ततः सलिलम् उत्पन्नम् तमसि इव अपरम् तमः तस्मात् च सलिल-उत्पीडात् उदतिष्ठत मारुतः

Analysis

Word Lemma Parse
ततः ततस् pos=i
सलिलम् सलिल pos=n,g=n,c=1,n=s
उत्पन्नम् उत्पद् pos=va,g=n,c=1,n=s,f=part
तमसि तमस् pos=n,g=n,c=7,n=s
इव इव pos=i
अपरम् अपर pos=n,g=n,c=1,n=s
तमः तमस् pos=n,g=n,c=1,n=s
तस्मात् तद् pos=n,g=m,c=5,n=s
pos=i
सलिल सलिल pos=n,comp=y
उत्पीडात् उत्पीड pos=n,g=m,c=5,n=s
उदतिष्ठत उत्था pos=v,p=3,n=s,l=lan
मारुतः मारुत pos=n,g=m,c=1,n=s