Original

भरद्वाज उवाच ।प्रजाविसर्गं विविधं कथं स सृजते प्रभुः ।मेरुमध्ये स्थितो ब्रह्मा तद्ब्रूहि द्विजसत्तम ॥ १ ॥

Segmented

भरद्वाज उवाच प्रजा-विसर्गम् विविधम् कथम् स सृजते प्रभुः मेरु-मध्ये स्थितो ब्रह्मा तद् ब्रूहि द्विजसत्तम

Analysis

Word Lemma Parse
भरद्वाज भरद्वाज pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
प्रजा प्रजा pos=n,comp=y
विसर्गम् विसर्ग pos=n,g=m,c=2,n=s
विविधम् विविध pos=a,g=m,c=2,n=s
कथम् कथम् pos=i
तद् pos=n,g=m,c=1,n=s
सृजते सृज् pos=v,p=3,n=s,l=lat
प्रभुः प्रभु pos=a,g=m,c=1,n=s
मेरु मेरु pos=n,comp=y
मध्ये मध्य pos=n,g=n,c=7,n=s
स्थितो स्था pos=va,g=m,c=1,n=s,f=part
ब्रह्मा ब्रह्मन् pos=n,g=m,c=1,n=s
तद् तद् pos=n,g=n,c=2,n=s
ब्रूहि ब्रू pos=v,p=2,n=s,l=lot
द्विजसत्तम द्विजसत्तम pos=n,g=m,c=8,n=s