Original

ससागरः सगगनः सशैलः सबलाहकः ।सभूमिः साग्निपवनो लोकोऽयं केन निर्मितः ॥ ७ ॥

Segmented

स सागरः स गगनः स शैलः स बलाहकः स भूमिः स अग्नि-पवनः लोको ऽयम् केन निर्मितः

Analysis

Word Lemma Parse
pos=i
सागरः सागर pos=n,g=m,c=1,n=s
pos=i
गगनः गगन pos=n,g=m,c=1,n=s
pos=i
शैलः शैल pos=n,g=m,c=1,n=s
pos=i
बलाहकः बलाहक pos=n,g=m,c=1,n=s
pos=i
भूमिः भूमि pos=n,g=m,c=1,n=s
pos=i
अग्नि अग्नि pos=n,comp=y
पवनः पवन pos=n,g=m,c=1,n=s
लोको लोक pos=n,g=m,c=1,n=s
ऽयम् इदम् pos=n,g=m,c=1,n=s
केन pos=n,g=m,c=3,n=s
निर्मितः निर्मा pos=va,g=m,c=1,n=s,f=part