Original

कैलासशिखरे दृष्ट्वा दीप्यमानमिवौजसा ।भृगुं महर्षिमासीनं भरद्वाजोऽन्वपृच्छत ॥ ६ ॥

Segmented

कैलास-शिखरे दृष्ट्वा दीप्यमानम् इव ओजसा भृगुम् महा-ऋषिम् आसीनम् भरद्वाजो ऽन्वपृच्छत

Analysis

Word Lemma Parse
कैलास कैलास pos=n,comp=y
शिखरे शिखर pos=n,g=n,c=7,n=s
दृष्ट्वा दृश् pos=vi
दीप्यमानम् दीप् pos=va,g=m,c=2,n=s,f=part
इव इव pos=i
ओजसा ओजस् pos=n,g=n,c=3,n=s
भृगुम् भृगु pos=n,g=m,c=2,n=s
महा महत् pos=a,comp=y
ऋषिम् ऋषि pos=n,g=m,c=2,n=s
आसीनम् आस् pos=va,g=m,c=2,n=s,f=part
भरद्वाजो भरद्वाज pos=n,g=m,c=1,n=s
ऽन्वपृच्छत अनुप्रछ् pos=v,p=3,n=s,l=lan