Original

भीष्म उवाच ।अत्राप्युदाहरन्तीममितिहासं पुरातनम् ।भृगुणाभिहितं श्रेष्ठं भरद्वाजाय पृच्छते ॥ ५ ॥

Segmented

भीष्म उवाच अत्र अपि उदाहरन्ति इमम् इतिहासम् पुरातनम् भृगुणा अभिहितम् श्रेष्ठम् भरद्वाजाय पृच्छते

Analysis

Word Lemma Parse
भीष्म भीष्म pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
अत्र अत्र pos=i
अपि अपि pos=i
उदाहरन्ति उदाहृ pos=v,p=3,n=p,l=lat
इमम् इदम् pos=n,g=m,c=2,n=s
इतिहासम् इतिहास pos=n,g=m,c=2,n=s
पुरातनम् पुरातन pos=a,g=m,c=2,n=s
भृगुणा भृगु pos=n,g=m,c=3,n=s
अभिहितम् अभिधा pos=va,g=m,c=2,n=s,f=part
श्रेष्ठम् श्रेष्ठ pos=a,g=m,c=2,n=s
भरद्वाजाय भरद्वाज pos=n,g=m,c=4,n=s
पृच्छते प्रच्छ् pos=va,g=m,c=4,n=s,f=part