Original

कीदृशो जीवतां जीवः क्व वा गच्छन्ति ये मृताः ।अस्माल्लोकादमुं लोकं सर्वं शंसतु नो भवान् ॥ ४ ॥

Segmented

कीदृशो जीवताम् जीवः क्व वा गच्छन्ति ये मृताः अस्माल् लोकाद् अमुम् लोकम् सर्वम् शंसतु नो भवान्

Analysis

Word Lemma Parse
कीदृशो कीदृश pos=a,g=m,c=1,n=s
जीवताम् जीव् pos=va,g=m,c=6,n=p,f=part
जीवः जीव pos=n,g=m,c=1,n=s
क्व क्व pos=i
वा वा pos=i
गच्छन्ति गम् pos=v,p=3,n=p,l=lat
ये यद् pos=n,g=m,c=1,n=p
मृताः मृ pos=va,g=m,c=1,n=p,f=part
अस्माल् इदम् pos=n,g=m,c=5,n=s
लोकाद् लोक pos=n,g=m,c=5,n=s
अमुम् अदस् pos=n,g=m,c=2,n=s
लोकम् लोक pos=n,g=m,c=2,n=s
सर्वम् सर्व pos=n,g=n,c=2,n=s
शंसतु शंस् pos=v,p=3,n=s,l=lot
नो मद् pos=n,g=,c=2,n=p
भवान् भवत् pos=a,g=m,c=1,n=s