Original

कर्णिका तस्य पद्मस्य मेरुर्गगनमुच्छ्रितः ।तस्य मध्ये स्थितो लोकान्सृजते जगतः प्रभुः ॥ ३७ ॥

Segmented

कर्णिका तस्य पद्मस्य मेरुः गगनम् उच्छ्रितः तस्य मध्ये स्थितो लोकान् सृजते जगतः प्रभुः

Analysis

Word Lemma Parse
कर्णिका कर्णिका pos=n,g=f,c=1,n=s
तस्य तद् pos=n,g=m,c=6,n=s
पद्मस्य पद्म pos=n,g=m,c=6,n=s
मेरुः मेरु pos=n,g=m,c=1,n=s
गगनम् गगन pos=n,g=n,c=1,n=s
उच्छ्रितः उच्छ्रि pos=va,g=m,c=1,n=s,f=part
तस्य तद् pos=n,g=m,c=6,n=s
मध्ये मध्य pos=n,g=n,c=7,n=s
स्थितो स्था pos=va,g=m,c=1,n=s,f=part
लोकान् लोक pos=n,g=m,c=2,n=p
सृजते सृज् pos=v,p=3,n=s,l=lat
जगतः जगन्त् pos=n,g=n,c=6,n=s
प्रभुः प्रभु pos=n,g=m,c=1,n=s