Original

भृगुरुवाच ।मानसस्येह या मूर्तिर्ब्रह्मत्वं समुपागता ।तस्यासनविधानार्थं पृथिवी पद्ममुच्यते ॥ ३६ ॥

Segmented

भृगुः उवाच मानसस्य इह या मूर्तिः ब्रह्म-त्वम् समुपागता तस्य आसन-विधान-अर्थम् पृथिवी पद्मम् उच्यते

Analysis

Word Lemma Parse
भृगुः भृगु pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
मानसस्य मानस pos=a,g=m,c=6,n=s
इह इह pos=i
या यद् pos=n,g=f,c=1,n=s
मूर्तिः मूर्ति pos=n,g=f,c=1,n=s
ब्रह्म ब्रह्मन् pos=n,comp=y
त्वम् त्व pos=n,g=n,c=2,n=s
समुपागता समुपागम् pos=va,g=f,c=1,n=s,f=part
तस्य तद् pos=n,g=m,c=6,n=s
आसन आसन pos=n,comp=y
विधान विधान pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
पृथिवी पृथिवी pos=n,g=f,c=1,n=s
पद्मम् पद्म pos=n,g=n,c=1,n=s
उच्यते वच् pos=v,p=3,n=s,l=lat