Original

भरद्वाज उवाच ।पुष्कराद्यदि संभूतो ज्येष्ठं भवति पुष्करम् ।ब्रह्माणं पूर्वजं चाह भवान्संदेह एव मे ॥ ३५ ॥

Segmented

भरद्वाज उवाच पुष्कराद् यदि सम्भूतो ज्येष्ठम् भवति पुष्करम् ब्रह्माणम् पूर्वजम् च आह भवान् संदेह एव मे

Analysis

Word Lemma Parse
भरद्वाज भरद्वाज pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
पुष्कराद् पुष्कर pos=n,g=n,c=5,n=s
यदि यदि pos=i
सम्भूतो सम्भू pos=va,g=m,c=1,n=s,f=part
ज्येष्ठम् ज्येष्ठ pos=a,g=n,c=1,n=s
भवति भू pos=v,p=3,n=s,l=lat
पुष्करम् पुष्कर pos=n,g=n,c=1,n=s
ब्रह्माणम् ब्रह्मन् pos=n,g=m,c=2,n=s
पूर्वजम् पूर्वज pos=n,g=m,c=2,n=s
pos=i
आह अह् pos=v,p=3,n=s,l=lit
भवान् भवत् pos=a,g=m,c=1,n=s
संदेह संदेह pos=n,g=m,c=1,n=s
एव एव pos=i
मे मद् pos=n,g=,c=6,n=s