Original

ततः पुष्करतः सृष्टः सर्वज्ञो मूर्तिमान्प्रभुः ।ब्रह्मा धर्ममयः पूर्वः प्रजापतिरनुत्तमः ॥ ३४ ॥

Segmented

ततः पुष्करतः सृष्टः सर्वज्ञो मूर्तिमान् प्रभुः ब्रह्मा धर्म-मयः पूर्वः प्रजापतिः अनुत्तमः

Analysis

Word Lemma Parse
ततः ततस् pos=i
पुष्करतः पुष्कर pos=n,g=n,c=5,n=s
सृष्टः सृज् pos=va,g=m,c=1,n=s,f=part
सर्वज्ञो सर्वज्ञ pos=a,g=m,c=1,n=s
मूर्तिमान् मूर्तिमत् pos=a,g=m,c=1,n=s
प्रभुः प्रभु pos=a,g=m,c=1,n=s
ब्रह्मा ब्रह्मन् pos=n,g=m,c=1,n=s
धर्म धर्म pos=n,comp=y
मयः मय pos=a,g=m,c=1,n=s
पूर्वः पूर्व pos=n,g=m,c=1,n=s
प्रजापतिः प्रजापति pos=n,g=m,c=1,n=s
अनुत्तमः अनुत्तम pos=a,g=m,c=1,n=s