Original

यदा तु दिव्यं तद्रूपं ह्रसते वर्धते पुनः ।कोऽन्यस्तद्वेदितुं शक्तो योऽपि स्यात्तद्विधोऽपरः ॥ ३३ ॥

Segmented

यदा तु दिव्यम् तद्-रूपम् ह्रसते वर्धते पुनः को अन्यः तत् वेदितुम् शक्तो यो ऽपि स्यात् तद्विधो ऽपरः

Analysis

Word Lemma Parse
यदा यदा pos=i
तु तु pos=i
दिव्यम् दिव्य pos=a,g=n,c=1,n=s
तद् तद् pos=n,comp=y
रूपम् रूप pos=n,g=n,c=1,n=s
ह्रसते ह्रस् pos=v,p=3,n=s,l=lat
वर्धते वृध् pos=v,p=3,n=s,l=lat
पुनः पुनर् pos=i
को pos=n,g=m,c=1,n=s
अन्यः अन्य pos=n,g=m,c=1,n=s
तत् तद् pos=n,g=n,c=2,n=s
वेदितुम् विद् pos=vi
शक्तो शक् pos=va,g=m,c=1,n=s,f=part
यो यद् pos=n,g=m,c=1,n=s
ऽपि अपि pos=i
स्यात् अस् pos=v,p=3,n=s,l=vidhilin
तद्विधो तद्विध pos=a,g=m,c=1,n=s
ऽपरः अपर pos=n,g=m,c=1,n=s