Original

सिद्धानां देवतानां च यदा परिमिता गतिः ।तदा गौणमनन्तस्य नामानन्तेति विश्रुतम् ।नामधेयानुरूपस्य मानसस्य महात्मनः ॥ ३२ ॥

Segmented

सिद्धानाम् देवतानाम् च यदा परिमिता गतिः तदा गौणम् अनन्तस्य नाम अनन्त इति विश्रुतम् नामधेय-अनुरूपस्य मानसस्य महात्मनः

Analysis

Word Lemma Parse
सिद्धानाम् सिद्ध pos=n,g=m,c=6,n=p
देवतानाम् देवता pos=n,g=f,c=6,n=p
pos=i
यदा यदा pos=i
परिमिता परिमा pos=va,g=f,c=1,n=s,f=part
गतिः गति pos=n,g=f,c=1,n=s
तदा तदा pos=i
गौणम् गौण pos=a,g=n,c=1,n=s
अनन्तस्य अनन्त pos=a,g=m,c=6,n=s
नाम नामन् pos=n,g=n,c=1,n=s
अनन्त अनन्त pos=n,g=m,c=8,n=s
इति इति pos=i
विश्रुतम् विश्रु pos=va,g=n,c=1,n=s,f=part
नामधेय नामधेय pos=n,comp=y
अनुरूपस्य अनुरूप pos=a,g=m,c=6,n=s
मानसस्य मानस pos=a,g=m,c=6,n=s
महात्मनः महात्मन् pos=a,g=m,c=6,n=s