Original

पठन्ति चैव मुनयः शास्त्रेषु विविधेषु च ।त्रैलोक्ये सागरे चैव प्रमाणं विहितं यथा ।अदृश्याय त्वगम्याय कः प्रमाणमुदाहरेत् ॥ ३१ ॥

Segmented

पठन्ति च एव मुनयः शास्त्रेषु विविधेषु च त्रैलोक्ये सागरे च एव प्रमाणम् विहितम् यथा अदृश्याय तु अगम्याय कः प्रमाणम् उदाहरेत्

Analysis

Word Lemma Parse
पठन्ति पठ् pos=v,p=3,n=p,l=lat
pos=i
एव एव pos=i
मुनयः मुनि pos=n,g=m,c=1,n=p
शास्त्रेषु शास्त्र pos=n,g=n,c=7,n=p
विविधेषु विविध pos=a,g=n,c=7,n=p
pos=i
त्रैलोक्ये त्रैलोक्य pos=n,g=n,c=7,n=s
सागरे सागर pos=n,g=m,c=7,n=s
pos=i
एव एव pos=i
प्रमाणम् प्रमाण pos=n,g=n,c=1,n=s
विहितम् विधा pos=va,g=n,c=1,n=s,f=part
यथा यथा pos=i
अदृश्याय अदृश्य pos=a,g=m,c=4,n=s
तु तु pos=i
अगम्याय अगम्य pos=a,g=m,c=4,n=s
कः pos=n,g=m,c=1,n=s
प्रमाणम् प्रमाण pos=n,g=n,c=2,n=s
उदाहरेत् उदाहृ pos=v,p=3,n=s,l=vidhilin