Original

अग्निमारुततोयानां वर्णाः क्षितितलस्य च ।आकाशसदृशा ह्येते भिद्यन्ते तत्त्वदर्शनात् ॥ ३० ॥

Segmented

अग्नि-मारुत-तोयानाम् वर्णाः क्षिति-तलस्य च आकाश-सदृशाः हि एते भिद्यन्ते तत्त्व-दर्शनात्

Analysis

Word Lemma Parse
अग्नि अग्नि pos=n,comp=y
मारुत मारुत pos=n,comp=y
तोयानाम् तोय pos=n,g=n,c=6,n=p
वर्णाः वर्ण pos=n,g=m,c=1,n=p
क्षिति क्षिति pos=n,comp=y
तलस्य तल pos=n,g=n,c=6,n=s
pos=i
आकाश आकाश pos=n,comp=y
सदृशाः सदृश pos=a,g=m,c=1,n=p
हि हि pos=i
एते एतद् pos=n,g=m,c=1,n=p
भिद्यन्ते भिद् pos=v,p=3,n=p,l=lat
तत्त्व तत्त्व pos=n,comp=y
दर्शनात् दर्शन pos=n,g=n,c=5,n=s