Original

कथं सृष्टानि भूतानि कथं वर्णविभक्तयः ।शौचाशौचं कथं तेषां धर्माधर्मावथो कथम् ॥ ३ ॥

Segmented

कथम् सृष्टानि भूतानि कथम् वर्ण-विभक्तयः शौच-आशौचम् कथम् तेषाम् धर्म-अधर्मौ अथो कथम्

Analysis

Word Lemma Parse
कथम् कथम् pos=i
सृष्टानि सृज् pos=va,g=n,c=1,n=p,f=part
भूतानि भूत pos=n,g=n,c=1,n=p
कथम् कथम् pos=i
वर्ण वर्ण pos=n,comp=y
विभक्तयः विभक्ति pos=n,g=f,c=1,n=p
शौच शौच pos=n,comp=y
आशौचम् आशौच pos=n,g=n,c=1,n=s
कथम् कथम् pos=i
तेषाम् तद् pos=n,g=m,c=6,n=p
धर्म धर्म pos=n,comp=y
अधर्मौ अधर्म pos=n,g=m,c=1,n=d
अथो अथो pos=i
कथम् कथम् pos=i