Original

एवमन्तं भगवतः प्रमाणं सलिलस्य च ।अग्निमारुततोयेभ्यो दुर्ज्ञेयं दैवतैरपि ॥ २९ ॥

Segmented

एवम् अन्तम् भगवतः प्रमाणम् सलिलस्य च अग्नि-मारुत-तोयेभ्यः दुर्ज्ञेयम् दैवतैः अपि

Analysis

Word Lemma Parse
एवम् एवम् pos=i
अन्तम् अन्त pos=n,g=m,c=2,n=s
भगवतः भगवन्त् pos=n,g=m,c=6,n=s
प्रमाणम् प्रमाण pos=n,g=n,c=2,n=s
सलिलस्य सलिल pos=n,g=n,c=6,n=s
pos=i
अग्नि अग्नि pos=n,comp=y
मारुत मारुत pos=n,comp=y
तोयेभ्यः तोय pos=n,g=n,c=5,n=p
दुर्ज्ञेयम् दुर्ज्ञेय pos=a,g=n,c=1,n=s
दैवतैः दैवत pos=n,g=n,c=3,n=p
अपि अपि pos=i