Original

पृथिव्यन्ते समुद्रास्तु समुद्रान्ते तमः स्मृतम् ।तमसोऽन्ते जलं प्राहुर्जलस्यान्तेऽग्निरेव च ॥ २७ ॥

Segmented

पृथिवी-अन्ते समुद्राः तु समुद्र-अन्ते तमः स्मृतम् तमसो ऽन्ते जलम् प्राहुः जलस्य अन्ते ऽग्निः एव च

Analysis

Word Lemma Parse
पृथिवी पृथिवी pos=n,comp=y
अन्ते अन्त pos=n,g=m,c=7,n=s
समुद्राः समुद्र pos=n,g=m,c=1,n=p
तु तु pos=i
समुद्र समुद्र pos=n,comp=y
अन्ते अन्त pos=n,g=m,c=7,n=s
तमः तमस् pos=n,g=n,c=1,n=s
स्मृतम् स्मृ pos=va,g=n,c=1,n=s,f=part
तमसो तमस् pos=n,g=n,c=6,n=s
ऽन्ते अन्त pos=n,g=m,c=7,n=s
जलम् जल pos=n,g=n,c=2,n=s
प्राहुः प्राह् pos=v,p=3,n=p,l=lit
जलस्य जल pos=n,g=n,c=6,n=s
अन्ते अन्त pos=n,g=m,c=7,n=s
ऽग्निः अग्नि pos=n,g=m,c=1,n=s
एव एव pos=i
pos=i