Original

उपरिष्टोपरिष्टात्तु प्रज्वलद्भिः स्वयंप्रभैः ।निरुद्धमेतदाकाशमप्रमेयं सुरैरपि ॥ २६ ॥

Segmented

उपरिष्ट-उपरिष्टात् तु प्रज्वलद्भिः स्वयंप्रभैः निरुद्धम् एतद् आकाशम् अप्रमेयम् सुरैः अपि

Analysis

Word Lemma Parse
उपरिष्ट उपरिष्ट pos=a,comp=y
उपरिष्टात् उपरिष्टात् pos=i
तु तु pos=i
प्रज्वलद्भिः प्रज्वल् pos=va,g=m,c=3,n=p,f=part
स्वयंप्रभैः स्वयम्प्रभ pos=a,g=m,c=3,n=p
निरुद्धम् निरुध् pos=va,g=n,c=1,n=s,f=part
एतद् एतद् pos=n,g=n,c=1,n=s
आकाशम् आकाश pos=n,g=n,c=1,n=s
अप्रमेयम् अप्रमेय pos=a,g=n,c=1,n=s
सुरैः सुर pos=n,g=m,c=3,n=p
अपि अपि pos=i