Original

ते चाप्यन्तं न पश्यन्ति नभसः प्रथितौजसः ।दुर्गमत्वादनन्तत्वादिति मे विद्धि मानद ॥ २५ ॥

Segmented

ते च अपि अन्तम् न पश्यन्ति नभसः प्रथित-ओजसः दुर्गम-त्वात् अनन्त-त्वात् इति मे विद्धि मानद

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
pos=i
अपि अपि pos=i
अन्तम् अन्त pos=n,g=m,c=2,n=s
pos=i
पश्यन्ति दृश् pos=v,p=3,n=p,l=lat
नभसः नभस् pos=n,g=n,c=6,n=s
प्रथित प्रथ् pos=va,comp=y,f=part
ओजसः ओजस् pos=n,g=n,c=6,n=s
दुर्गम दुर्गम pos=a,comp=y
त्वात् त्व pos=n,g=n,c=5,n=s
अनन्त अनन्त pos=a,comp=y
त्वात् त्व pos=n,g=n,c=5,n=s
इति इति pos=i
मे मद् pos=n,g=,c=6,n=s
विद्धि विद् pos=v,p=2,n=s,l=lot
मानद मानद pos=a,g=m,c=8,n=s