Original

ऊर्ध्वं गतेरधस्तात्तु चन्द्रादित्यौ न दृश्यतः ।तत्र देवाः स्वयं दीप्ता भास्वराश्चाग्निवर्चसः ॥ २४ ॥

Segmented

ऊर्ध्वम् गतेः अधस्तात् तु चन्द्र-आदित्यौ न दृश्यतः तत्र देवाः स्वयम् दीप्ता भास्वराः च अग्नि-वर्चसः

Analysis

Word Lemma Parse
ऊर्ध्वम् ऊर्ध्वम् pos=i
गतेः गति pos=n,g=f,c=6,n=s
अधस्तात् अधस्तात् pos=i
तु तु pos=i
चन्द्र चन्द्र pos=n,comp=y
आदित्यौ आदित्य pos=n,g=m,c=1,n=d
pos=i
दृश्यतः दृश् pos=va,g=m,c=6,n=s,f=part
तत्र तत्र pos=i
देवाः देव pos=n,g=m,c=1,n=p
स्वयम् स्वयम् pos=i
दीप्ता दीप् pos=va,g=m,c=1,n=p,f=part
भास्वराः भास्वर pos=a,g=m,c=1,n=p
pos=i
अग्नि अग्नि pos=n,comp=y
वर्चसः वर्चस् pos=n,g=m,c=1,n=p