Original

भृगुरुवाच ।अनन्तमेतदाकाशं सिद्धचारणसेवितम् ।रम्यं नानाश्रयाकीर्णं यस्यान्तो नाधिगम्यते ॥ २३ ॥

Segmented

भृगुः उवाच अनन्तम् एतद् आकाशम् सिद्ध-चारण-सेवितम् रम्यम् नाना आश्रय-आकीर्णम् यस्य अन्तः न अधिगम्यते

Analysis

Word Lemma Parse
भृगुः भृगु pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
अनन्तम् अनन्त pos=a,g=n,c=1,n=s
एतद् एतद् pos=n,g=n,c=1,n=s
आकाशम् आकाश pos=n,g=n,c=1,n=s
सिद्ध सिद्ध pos=n,comp=y
चारण चारण pos=n,comp=y
सेवितम् सेव् pos=va,g=n,c=1,n=s,f=part
रम्यम् रम्य pos=a,g=n,c=1,n=s
नाना नाना pos=i
आश्रय आश्रय pos=n,comp=y
आकीर्णम् आकृ pos=va,g=n,c=1,n=s,f=part
यस्य यद् pos=n,g=n,c=6,n=s
अन्तः अन्त pos=n,g=m,c=1,n=s
pos=i
अधिगम्यते अधिगम् pos=v,p=3,n=s,l=lat