Original

भरद्वाज उवाच ।गगनस्य दिशां चैव भूतलस्यानिलस्य च ।कान्यत्र परिमाणानि संशयं छिन्धि मेऽर्थतः ॥ २२ ॥

Segmented

भरद्वाज उवाच गगनस्य दिशाम् च एव भू-तलस्य अनिलस्य च

Analysis

Word Lemma Parse
भरद्वाज भरद्वाज pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
गगनस्य गगन pos=n,g=n,c=6,n=s
दिशाम् दिश् pos=n,g=f,c=6,n=p
pos=i
एव एव pos=i
भू भू pos=n,comp=y
तलस्य तल pos=n,g=n,c=6,n=s
अनिलस्य अनिल pos=n,g=m,c=6,n=s
pos=i