Original

स एव भगवान्विष्णुरनन्त इति विश्रुतः ।सर्वभूतात्मभूतस्थो दुर्विज्ञेयोऽकृतात्मभिः ॥ २० ॥

Segmented

स एव भगवान् विष्णुः अनन्त इति विश्रुतः सर्व-भूत-आत्म-भूत-स्थः दुर्विज्ञेयो ऽकृतात्मभिः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
एव एव pos=i
भगवान् भगवन्त् pos=n,g=m,c=1,n=s
विष्णुः विष्णु pos=n,g=m,c=1,n=s
अनन्त अनन्त pos=n,g=m,c=1,n=s
इति इति pos=i
विश्रुतः विश्रु pos=va,g=m,c=1,n=s,f=part
सर्व सर्व pos=n,comp=y
भूत भूत pos=n,comp=y
आत्म आत्मन् pos=n,comp=y
भूत भूत pos=n,comp=y
स्थः स्थ pos=a,g=m,c=1,n=s
दुर्विज्ञेयो दुर्विज्ञेय pos=a,g=m,c=1,n=s
ऽकृतात्मभिः अकृतात्मन् pos=a,g=m,c=3,n=p