Original

नभश्चोर्ध्वं शिरस्तस्य क्षितिः पादौ दिशो भुजौ ।दुर्विज्ञेयो ह्यनन्तत्वात्सिद्धैरपि न संशयः ॥ १९ ॥

Segmented

नभः च ऊर्ध्वम् शिरः तस्य क्षितिः पादौ दिशो भुजौ दुर्विज्ञेयो हि अनन्त-त्वात् सिद्धैः अपि न संशयः

Analysis

Word Lemma Parse
नभः नभस् pos=n,g=n,c=1,n=s
pos=i
ऊर्ध्वम् ऊर्ध्व pos=a,g=n,c=1,n=s
शिरः शिरस् pos=n,g=n,c=1,n=s
तस्य तद् pos=n,g=m,c=6,n=s
क्षितिः क्षिति pos=n,g=f,c=1,n=s
पादौ पाद pos=n,g=m,c=1,n=d
दिशो दिश् pos=n,g=f,c=1,n=p
भुजौ भुज pos=n,g=m,c=1,n=d
दुर्विज्ञेयो दुर्विज्ञेय pos=a,g=m,c=1,n=s
हि हि pos=i
अनन्त अनन्त pos=a,comp=y
त्वात् त्व pos=n,g=n,c=5,n=s
सिद्धैः सिद्ध pos=n,g=m,c=3,n=p
अपि अपि pos=i
pos=i
संशयः संशय pos=n,g=m,c=1,n=s