Original

पवनश्चैव निःश्वासस्तेजोऽग्निर्निम्नगाः सिराः ।अग्नीषोमौ तु चन्द्रार्कौ नयने तस्य विश्रुते ॥ १८ ॥

Segmented

पवनः च एव निःश्वासः तेजः ऽग्निः निम्नगाः सिराः अग्नीषोमौ तु चन्द्र-अर्कौ नयने तस्य विश्रुते

Analysis

Word Lemma Parse
पवनः पवन pos=n,g=m,c=1,n=s
pos=i
एव एव pos=i
निःश्वासः निःश्वास pos=n,g=m,c=1,n=s
तेजः तेजस् pos=n,g=n,c=1,n=s
ऽग्निः अग्नि pos=n,g=m,c=1,n=s
निम्नगाः निम्नगा pos=n,g=f,c=1,n=p
सिराः सिरा pos=n,g=f,c=1,n=p
अग्नीषोमौ अग्नीषोम pos=n,g=m,c=1,n=d
तु तु pos=i
चन्द्र चन्द्र pos=n,comp=y
अर्कौ अर्क pos=n,g=m,c=1,n=d
नयने नयन pos=n,g=n,c=1,n=d
तस्य तद् pos=n,g=m,c=6,n=s
विश्रुते विश्रु pos=va,g=n,c=1,n=d,f=part