Original

शैलास्तस्यास्थिसंज्ञास्तु मेदो मांसं च मेदिनी ।समुद्रास्तस्य रुधिरमाकाशमुदरं तथा ॥ १७ ॥

Segmented

शैलाः तस्य अस्थि-संज्ञाः तु मेदो मांसम् च मेदिनी समुद्राः तस्य रुधिरम् आकाशम् उदरम् तथा

Analysis

Word Lemma Parse
शैलाः शैल pos=n,g=m,c=1,n=p
तस्य तद् pos=n,g=m,c=6,n=s
अस्थि अस्थि pos=n,comp=y
संज्ञाः संज्ञा pos=n,g=m,c=1,n=p
तु तु pos=i
मेदो मेदस् pos=n,g=n,c=1,n=s
मांसम् मांस pos=n,g=n,c=1,n=s
pos=i
मेदिनी मेदिनी pos=n,g=f,c=1,n=s
समुद्राः समुद्र pos=n,g=m,c=1,n=p
तस्य तद् pos=n,g=m,c=6,n=s
रुधिरम् रुधिर pos=n,g=n,c=1,n=s
आकाशम् आकाश pos=n,g=n,c=1,n=s
उदरम् उदर pos=n,g=n,c=1,n=s
तथा तथा pos=i