Original

ततस्तेजोमयं दिव्यं पद्मं सृष्टं स्वयंभुवा ।तस्मात्पद्मात्समभवद्ब्रह्मा वेदमयो निधिः ॥ १५ ॥

Segmented

ततस् तेजः-मयम् दिव्यम् पद्मम् सृष्टम् स्वयंभुवा तस्मात् पद्मात् समभवद् ब्रह्मा वेद-मयः निधिः

Analysis

Word Lemma Parse
ततस् ततस् pos=i
तेजः तेजस् pos=n,comp=y
मयम् मय pos=a,g=n,c=1,n=s
दिव्यम् दिव्य pos=a,g=n,c=1,n=s
पद्मम् पद्म pos=n,g=n,c=1,n=s
सृष्टम् सृज् pos=va,g=n,c=1,n=s,f=part
स्वयंभुवा स्वयम्भु pos=n,g=m,c=3,n=s
तस्मात् तद् pos=n,g=n,c=5,n=s
पद्मात् पद्म pos=n,g=n,c=5,n=s
समभवद् सम्भू pos=v,p=3,n=s,l=lan
ब्रह्मा ब्रह्मन् pos=n,g=m,c=1,n=s
वेद वेद pos=n,comp=y
मयः मय pos=a,g=m,c=1,n=s
निधिः निधि pos=n,g=m,c=1,n=s