Original

आकाशादभवद्वारि सलिलादग्निमारुतौ ।अग्निमारुतसंयोगात्ततः समभवन्मही ॥ १४ ॥

Segmented

आकाशाद् अभवद् वारि सलिलाद् अग्नि-मारुतौ अग्नि-मारुत-संयोगात् ततः समभवत् मही

Analysis

Word Lemma Parse
आकाशाद् आकाश pos=n,g=m,c=5,n=s
अभवद् भू pos=v,p=3,n=s,l=lan
वारि वारि pos=n,g=n,c=1,n=s
सलिलाद् सलिल pos=n,g=n,c=5,n=s
अग्नि अग्नि pos=n,comp=y
मारुतौ मारुत pos=n,g=m,c=1,n=d
अग्नि अग्नि pos=n,comp=y
मारुत मारुत pos=n,comp=y
संयोगात् संयोग pos=n,g=m,c=5,n=s
ततः ततस् pos=i
समभवत् सम्भू pos=v,p=3,n=s,l=lan
मही मही pos=n,g=f,c=1,n=s