Original

सोऽसृजत्प्रथमं देवो महान्तं नाम नामतः ।आकाशमिति विख्यातं सर्वभूतधरः प्रभुः ॥ १३ ॥

Segmented

सो ऽसृजत् प्रथमम् देवो महान्तम् नाम नामतः आकाशम् इति विख्यातम् सर्व-भूत-धरः प्रभुः

Analysis

Word Lemma Parse
सो तद् pos=n,g=m,c=1,n=s
ऽसृजत् सृज् pos=v,p=3,n=s,l=lan
प्रथमम् प्रथमम् pos=i
देवो देव pos=n,g=m,c=1,n=s
महान्तम् महन्त् pos=n,g=m,c=2,n=s
नाम नाम pos=i
नामतः नामन् pos=n,g=n,c=5,n=s
आकाशम् आकाश pos=n,g=n,c=1,n=s
इति इति pos=i
विख्यातम् विख्या pos=va,g=n,c=1,n=s,f=part
सर्व सर्व pos=n,comp=y
भूत भूत pos=n,comp=y
धरः धर pos=a,g=m,c=1,n=s
प्रभुः प्रभु pos=a,g=m,c=1,n=s