Original

अव्यक्त इति विख्यातः शाश्वतोऽथाक्षरोऽव्ययः ।यतः सृष्टानि भूतानि जायन्ते च म्रियन्ति च ॥ १२ ॥

Segmented

अव्यक्त इति विख्यातः शाश्वतो अथ अक्षरः ऽव्ययः यतः सृष्टानि भूतानि जायन्ते च म्रियन्ति च

Analysis

Word Lemma Parse
अव्यक्त अव्यक्त pos=a,g=m,c=1,n=s
इति इति pos=i
विख्यातः विख्या pos=va,g=m,c=1,n=s,f=part
शाश्वतो शाश्वत pos=a,g=m,c=1,n=s
अथ अथ pos=i
अक्षरः अक्षर pos=a,g=m,c=1,n=s
ऽव्ययः अव्यय pos=a,g=m,c=1,n=s
यतः यतस् pos=i
सृष्टानि सृज् pos=va,g=n,c=1,n=p,f=part
भूतानि भूत pos=n,g=n,c=1,n=p
जायन्ते जन् pos=v,p=3,n=p,l=lat
pos=i
म्रियन्ति मृ pos=v,p=3,n=p,l=lat
pos=i