Original

एवं स भगवान्पृष्टो भरद्वाजेन संशयम् ।महर्षिर्ब्रह्मसंकाशः सर्वं तस्मै ततोऽब्रवीत् ॥ १० ॥

Segmented

एवम् स भगवान् पृष्टो भरद्वाजेन संशयम् महा-ऋषिः ब्रह्म-संकाशः सर्वम् तस्मै ततो ऽब्रवीत्

Analysis

Word Lemma Parse
एवम् एवम् pos=i
तद् pos=n,g=m,c=1,n=s
भगवान् भगवत् pos=a,g=m,c=1,n=s
पृष्टो प्रच्छ् pos=va,g=m,c=1,n=s,f=part
भरद्वाजेन भरद्वाज pos=n,g=m,c=3,n=s
संशयम् संशय pos=n,g=m,c=2,n=s
महा महत् pos=a,comp=y
ऋषिः ऋषि pos=n,g=m,c=1,n=s
ब्रह्म ब्रह्मन् pos=n,comp=y
संकाशः संकाश pos=n,g=m,c=1,n=s
सर्वम् सर्व pos=n,g=n,c=2,n=s
तस्मै तद् pos=n,g=m,c=4,n=s
ततो ततस् pos=i
ऽब्रवीत् ब्रू pos=v,p=3,n=s,l=lan