Original

युधिष्ठिर उवाच ।कुतः सृष्टमिदं विश्वं जगत्स्थावरजङ्गमम् ।प्रलये च कमभ्येति तन्मे ब्रूहि पितामह ॥ १ ॥

Segmented

युधिष्ठिर उवाच कुतः सृष्टम् इदम् विश्वम् जगत् स्थावर-जंगमम् प्रलये च कम् अभ्येति तत् मे ब्रूहि पितामह

Analysis

Word Lemma Parse
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
कुतः कुतस् pos=i
सृष्टम् सृज् pos=va,g=n,c=1,n=s,f=part
इदम् इदम् pos=n,g=n,c=1,n=s
विश्वम् विश्व pos=n,g=n,c=1,n=s
जगत् जगन्त् pos=n,g=n,c=1,n=s
स्थावर स्थावर pos=a,comp=y
जंगमम् जङ्गम pos=a,g=n,c=1,n=s
प्रलये प्रलय pos=n,g=m,c=7,n=s
pos=i
कम् pos=n,g=m,c=2,n=s
अभ्येति अभी pos=v,p=3,n=s,l=lat
तत् तद् pos=n,g=n,c=2,n=s
मे मद् pos=n,g=,c=6,n=s
ब्रूहि ब्रू pos=v,p=2,n=s,l=lot
पितामह पितामह pos=n,g=m,c=8,n=s