Original

उपतिष्ठति तिष्ठन्तं गच्छन्तमनुगच्छति ।करोति कुर्वतः कर्म छायेवानुविधीयते ॥ ९ ॥

Segmented

उपतिष्ठति तिष्ठन्तम् गच्छन्तम् अनुगच्छति करोति कुर्वतः कर्म छाया इव अनुविधीयते

Analysis

Word Lemma Parse
उपतिष्ठति उपस्था pos=v,p=3,n=s,l=lat
तिष्ठन्तम् स्था pos=va,g=m,c=2,n=s,f=part
गच्छन्तम् गम् pos=va,g=m,c=2,n=s,f=part
अनुगच्छति अनुगम् pos=v,p=3,n=s,l=lat
करोति कृ pos=v,p=3,n=s,l=lat
कुर्वतः कृ pos=va,g=m,c=6,n=s,f=part
कर्म कर्मन् pos=n,g=n,c=2,n=s
छाया छाया pos=n,g=f,c=1,n=s
इव इव pos=i
अनुविधीयते अनुविधा pos=v,p=3,n=s,l=lat