Original

सुशीघ्रमपि धावन्तं विधानमनुधावति ।शेते सह शयानेन येन येन यथा कृतम् ॥ ८ ॥

Segmented

सु शीघ्रम् अपि धावन्तम् विधानम् अनुधावति शेते सह शयानेन येन येन यथा कृतम्

Analysis

Word Lemma Parse
सु सु pos=i
शीघ्रम् शीघ्रम् pos=i
अपि अपि pos=i
धावन्तम् धाव् pos=va,g=m,c=2,n=s,f=part
विधानम् विधान pos=n,g=n,c=1,n=s
अनुधावति अनुधाव् pos=v,p=3,n=s,l=lat
शेते शी pos=v,p=3,n=s,l=lat
सह सह pos=i
शयानेन शी pos=va,g=m,c=3,n=s,f=part
येन यद् pos=n,g=m,c=3,n=s
येन यद् pos=n,g=m,c=3,n=s
यथा यथा pos=i
कृतम् कृ pos=va,g=n,c=1,n=s,f=part