Original

पुलाका इव धान्येषु पुत्तिका इव पक्षिषु ।तद्विधास्ते मनुष्येषु येषां धर्मो न कारणम् ॥ ७ ॥

Segmented

पुलाका इव धान्येषु पुत्तिका इव पक्षिषु तद्विधाः ते मनुष्येषु येषाम् धर्मो न कारणम्

Analysis

Word Lemma Parse
पुलाका पुलाक pos=n,g=m,c=1,n=p
इव इव pos=i
धान्येषु धान्य pos=n,g=n,c=7,n=p
पुत्तिका पुत्तिका pos=n,g=f,c=1,n=p
इव इव pos=i
पक्षिषु पक्षिन् pos=n,g=m,c=7,n=p
तद्विधाः तद्विध pos=a,g=m,c=1,n=p
ते तद् pos=n,g=m,c=1,n=p
मनुष्येषु मनुष्य pos=n,g=m,c=7,n=p
येषाम् यद् pos=n,g=m,c=6,n=p
धर्मो धर्म pos=n,g=m,c=1,n=s
pos=i
कारणम् कारण pos=n,g=n,c=1,n=s