Original

प्रियदेवातिथेयाश्च वदान्याः प्रियसाधवः ।क्षेम्यमात्मवतां मार्गमास्थिता हस्तदक्षिणम् ॥ ६ ॥

Segmented

प्रिय-देव-आतिथेयी च वदान्याः प्रिय-साधवः क्षेम्यम् आत्मवताम् मार्गम् आस्थिता हस्त-दक्षिणम्

Analysis

Word Lemma Parse
प्रिय प्रिय pos=a,comp=y
देव देव pos=n,comp=y
आतिथेयी आतिथेयी pos=n,g=m,c=1,n=p
pos=i
वदान्याः वदान्य pos=a,g=m,c=1,n=p
प्रिय प्रिय pos=a,comp=y
साधवः साधु pos=a,g=m,c=1,n=p
क्षेम्यम् क्षेम्य pos=a,g=m,c=2,n=s
आत्मवताम् आत्मवत् pos=a,g=m,c=6,n=p
मार्गम् मार्ग pos=n,g=m,c=2,n=s
आस्थिता आस्था pos=va,g=m,c=1,n=p,f=part
हस्त हस्त pos=n,comp=y
दक्षिणम् दक्षिण pos=a,g=m,c=2,n=s